Такова «Саубхагьялакшми упанишада» Ригведы. 6 страница



Часть четвёртая

देवा ह वै भगवन्तमब्रुवन्देव गायत्रं हृदयं नो व्याख्यातं त्रैपुरं सर्वोत्तमम् । devā ha vai bhagavantamabruvandeva gāyatraṁ hṛdayaṁ no vyākhyātaṁ traipuraṁ sarvottamam .
जातवेदससूक्तेनाख्यातं नस्त्रैपुराष्टकम् । jātavedasasūktenākhyātaṁ nastraipurāṣṭakam .
यदिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् । yadiṣṭvā mucyate yogī janmasaṁsārabandhanāt .
अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदं वाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति । atha mṛtyuṁjayaṁ no brūhītyevaṁ bruvatāṁ sarveṣāṁ devānāṁ śrutvedaṁ vākyamathātastryambakenānuṣṭubhena mṛtyuṁjayaṁ darśayati .
कस्मात्त्र्यम्बकमिति । kasmāttryambakamiti .
त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति । trayāṇāṁ purāṇāmambakaṁ svāminaṁ tasmāducyate tryambakamiti .
अथ कस्मादुच्यते यजामह इति । atha kasmāducyate yajāmaha iti .
यजामहे सेवामहे वस्तु महेत्यक्शरद्वयेन कूटत्वेनाक्शरैकेण मृत्युंजयमित्युच्यते । yajāmahe sevāmahe vastu mahetyakśaradvayena kūṭatvenākśaraikeṇa mṛtyuṁjayamityucyate .
तस्मादुच्यते यजामह इति । tasmāducyate yajāmaha iti .
अथ कस्मादुच्यते सुगन्धिमिति । atha kasmāducyate sugandhimiti .
सर्वतो यश आप्नोति । sarvato yaśa āpnoti .
तस्मादुच्यते सुगन्धिमिति । tasmāducyate sugandhimiti .
अथ कस्मादुच्यते पुष्टिवर्धनमिति । atha kasmāducyate puṣṭivardhanamiti .
यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वांल्लोकान्व्याप्नोति तस्मादुच्यते पुष्टिवर्धनमिति । yatsarvāṁllokānsṛjati yatsarvāṁllokāṁstārayati yatsarvāṁllokānvyāpnoti tasmāducyate puṣṭivardhanamiti .
अथ कस्मादुच्यते उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीयेति । atha kasmāducyate urvārukamiva bandhanānmṛtyormukśīyeti .
संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धनात्संलग्नत्वाद्बद्धत्वान्मोक्शीभवति मुक्तो भवति । saṁlagnatvādurvārukamiva mṛtyoḥ saṁsārabandhanātsaṁlagnatvādbaddhatvānmokśībhavati mukto bhavati .
अथ कस्मादुच्यते मामृतादिति अमृतत्वं प्राप्नोत्यक्शरं प्राप्नोति स्वयं रुद्रो भवति । atha kasmāducyate māmṛtāditi amṛtatvaṁ prāpnotyakśaraṁ prāpnoti svayaṁ rudro bhavati .
देवा ह वै भगवन्तमूचुः सर्वं नो व्याख्यातम् । devā ha vai bhagavantamūcuḥ sarvaṁ no vyākhyātam .
अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्शयति तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो ब्रूहीति । atha kairmantraiḥ stutā bhagavatī svātmānaṁ darśayati tānsarvāñchaivānvaiṣṇavānsaurāngāṇeśānno brūhīti .
स होवाच भगवांस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् । sa hovāca bhagavāṁstryambakenānuṣṭubhena mṛtyuṁjayamupāsayet .
पूर्वेणाध्वना व्याप्तमेकाक्शरमिति स्मृतम् । pūrveṇādhvanā vyāptamekākśaramiti smṛtam .
ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । oṁ namaḥ śivāyeti yājuṣamantropāsako rudratvaṁ prāpnoti .
कल्याणं प्राप्नोति । kalyāṇaṁ prāpnoti .
य एवं वेद । ya evaṁ veda .
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ .
दिवीव चक्शुराततम् । divīva cakśurātatam .
विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं व्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदं पश्यन्ति वीक्शन्ते । viṣṇoḥ sarvatomukhasya sneho yathā palalapiṇḍamotaprotamanuvyāptaṁ vyatiriktaṁ vyāpnuta iti vyāpnuvato viṣṇostatparamaṁ padaṁ paraṁ vyometi paramaṁ padaṁ paśyanti vīkśante .
सूरयो ब्रह्मादयो देवास इति सदा हृदय अदधते । sūrayo brahmādayo devāsa iti sadā hṛdaya adadhate .
तस्माद्विष्णोः स्वरूपं वसति तिष्ठति भूतेश्विति वासुदेव इति । tasmādviṣṇoḥ svarūpaṁ vasati tiṣṭhati bhūteśviti vāsudeva iti .
ॐ नम इति त्रीण्यक्शराणि । oṁ nama iti trīṇyakśarāṇi .
भगवत इति चत्वारि । bhagavata iti catvāri .
वासुदेवायेति पञ्चाक्शराणि । vāsudevāyeti pañcākśarāṇi .
एतद्वै वासुदेवस्य द्वादशार्णमभ्येति । etadvai vāsudevasya dvādaśārṇamabhyeti .
सोपप्लवं तरति । sopaplavaṁ tarati .
स सर्वमायुरेति । sa sarvamāyureti .
विन्दते प्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपमकार उकारो मकार इति । vindate prājāpatyaṁ rāyaspoṣaṁ gaupatyaṁ ca tamaśnute pratyagānandaṁ brahmapuruṣaṁ praṇavasvarūpamakāra ukāro makāra iti .
तानेकधा संभवति तदोमिति । tānekadhā saṁbhavati tadomiti .
हंसः शुचिषद्वसुरन्तरिक्शसद्धोता वेदिषदतिथिर्दुरोणसत् । haṁsaḥ śuciṣadvasurantarikśasaddhotā vediṣadatithirduroṇasat .
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat .
हंस इत्येतन्मनोरक्शरद्वितीयेन प्रभापुञ्जेन सौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं सत्याप्रभापुञ्जिन्युषासन्ध्याप्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते । haṁsa ityetanmanorakśaradvitīyena prabhāpuñjena saureṇa dhṛtamabjā gojā ṛtajā adrijā ṛtaṁ satyāprabhāpuñjinyuṣāsandhyāprajñābhiḥ śaktibhiḥ pūrvaṁ sauramadhīyānaḥ sarvaṁ phalamaśnute .
स व्योम्नि परमे धामनि सौरे निवसते । sa vyomni parame dhāmani saure nivasate .
गणानां त्वति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिपमभ्यर्च्य गणेशत्वं प्राप्नोति । gaṇānāṁ tvati traiṣṭubhena pūrveṇādhvanā manunaikārṇena gaṇādhipamabhyarcya gaṇeśatvaṁ prāpnoti .
अथ गायत्री सावित्री सरस्वत्यजपा मातृका प्रोक्ता तया सर्वमिदं व्याप्तम् । atha gāyatrī sāvitrī sarasvatyajapā mātṛkā proktā tayā sarvamidaṁ vyāptam .
ऐं वागीश्वरि विद्महे क्लीं कामेश्वरी धीमहि । aiṁ vāgīśvari vidmahe klīṁ kāmeśvarī dhīmahi .
सौस्तन्नः शक्तिः प्रचोदयादिति । saustannaḥ śaktiḥ pracodayāditi .
गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती सायमिति निरन्तरमजपा । gāyatrī prātaḥ sāvitrī madhyandine sarasvatī sāyamiti nirantaramajapā .
हंस इत्येव मातृका । haṁsa ityeva mātṛkā .
पञ्चाशद्वर्णविग्रहेणाकारादिक्शकारान्तेन व्याप्तानि भुवनानि शास्त्राणि च्छन्दांसीत्येवं भगवतीं सर्वं व्याप्नोतीत्येव तस्यै वै नमोनम इति । pañcāśadvarṇavigraheṇākārādikśakārāntena vyāptāni bhuvanāni śāstrāṇi cchandāṁsītyevaṁ bhagavatīṁ sarvaṁ vyāpnotītyeva tasyai vai namonama iti .
तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवीं यः स्तौति स सर्वं पश्यति । tānbhagavānabravīdetairmantrairnityaṁ devīṁ yaḥ stauti sa sarvaṁ paśyati .
सोऽमृतत्वं च गच्छति । so'mṛtatvaṁ ca gacchati .
य एवं वेदेत्युपनिषत् ॥ ya evaṁ vedetyupaniṣat ..
इति तुरीयोपनिषत् ॥ ४॥ iti turīyopaniṣat .. 4..

Дата добавления: 2019-01-14; просмотров: 131; Мы поможем в написании вашей работы!

Поделиться с друзьями:






Мы поможем в написании ваших работ!