Такова «Саубхагьялакшми упанишада» Ригведы. 5 страница



Часть третья

देवा ह वै मुद्राः सृजेमेति भगवन्तमब्रुवन् । devā ha vai mudrāḥ sṛjemeti bhagavantamabruvan .
तान्होवाच भगवानवनिकृतजानुमण्डलं विस्तीर्य पद्मासनं कृत्वा मुद्राः सृजतेति । tānhovāca bhagavānavanikṛtajānumaṇḍalaṁ vistīrya padmāsanaṁ kṛtvā mudrāḥ sṛjateti .
स सर्वानाकर्षयति यो योनिमुद्रामधीते । sa sarvānākarṣayati yo yonimudrāmadhīte .
स सर्वं वेत्ति । sa sarvaṁ vetti .
स सर्वफलमश्नुते । sa sarvaphalamaśnute .
स सर्वान्भञ्जयति । sa sarvānbhañjayati .
स विद्वेषिणं स्तम्भयति । sa vidveṣiṇaṁ stambhayati .
मध्यमे अनामिकोपरि विन्यस्य कनिष्ठिकाङ्गुष्ठतोऽधीते मुक्तयोस्तर्जन्योर्दण्डवदधस्तादेवंविधा प्रथमा संपद्यते । madhyame anāmikopari vinyasya kaniṣṭhikāṅguṣṭhato'dhīte muktayostarjanyordaṇḍavadadhastādevaṁvidhā prathamā saṁpadyate .
सैव मिलितमध्यमा द्वितीया । saiva militamadhyamā dvitīyā .
तृतीयाङ्कुशाकृतिरिति । tṛtīyāṅkuśākṛtiriti .
प्रातिलोम्येन पाणी सङ्घर्षयित्वाङ्गुष्ठौ साग्रिमौ समाधाय तुरीया । prātilomyena pāṇī saṅgharṣayitvāṅguṣṭhau sāgrimau samādhāya turīyā .
परस्परं कनीयसेदं मध्यमाबद्धे अनामिके दण्डिन्यौ तर्जन्यावालिङ्ग्यावष्टभ्य मध्यमानखमिलिताङ्गुष्ठौ पञ्चमी । parasparaṁ kanīyasedaṁ madhyamābaddhe anāmike daṇḍinyau tarjanyāvāliṅgyāvaṣṭabhya madhyamānakhamilitāṅguṣṭhau pañcamī .
सैवाग्रेऽङ्कुशाकृतिः षष्ठी । saivāgre'ṅkuśākṛtiḥ ṣaṣṭhī .
दक्शिणशये वामबाहुं कृत्वान्योन्यानामिके कनीयसीमध्यगते मध्यमे तर्जन्याक्रान्ते सरलास्वङ्गुष्ठौ खेचरी सप्तमी । dakśiṇaśaye vāmabāhuṁ kṛtvānyonyānāmike kanīyasīmadhyagate madhyame tarjanyākrānte saralāsvaṅguṣṭhau khecarī saptamī .
सर्वोर्ध्वे सर्वसंहृति स्वमध्यमानामिकान्तरे कनीयसि पार्श्वयोस्तर्जन्यावङ्कुशाढ्ये युक्ता साङ्गुष्ठयोगतोऽन्योन्यं सममञ्जलिं कृत्वाष्टमी । sarvordhve sarvasaṁhṛti svamadhyamānāmikāntare kanīyasi pārśvayostarjanyāvaṅkuśāḍhye yuktā sāṅguṣṭhayogato'nyonyaṁ samamañjaliṁ kṛtvāṣṭamī .
परस्परमध्यमापृष्ठवर्तिन्यावनामिके तर्जन्याक्रान्ते समे मध्यमे आदायाङ्गुष्ठौ मध्यवर्तिनौ नवमी प्रतिपद्यत इति । parasparamadhyamāpṛṣṭhavartinyāvanāmike tarjanyākrānte same madhyame ādāyāṅguṣṭhau madhyavartinau navamī pratipadyata iti .
सैवेयं कनीयसे समे अन्तरितेऽङ्गुष्ठौ समावन्तरितौ कृत्वा त्रिखण्डापद्यत इति । saiveyaṁ kanīyase same antarite'ṅguṣṭhau samāvantaritau kṛtvā trikhaṇḍāpadyata iti .
पञ्च बाणाः पञ्चाद्या मुद्राः स्पष्टाः । pañca bāṇāḥ pañcādyā mudrāḥ spaṣṭāḥ .
क्रोमङ्कुशा । kromaṅkuśā .
हसख्फ्रें खेचरी । hasakhphreṁ khecarī .
हंस्रौ बीजाष्टमी वाग्भवाद्या नवमी दशमी च संपद्यत इति । haṁsrau bījāṣṭamī vāgbhavādyā navamī daśamī ca saṁpadyata iti .
य एवं वेद । ya evaṁ veda .
अथातः कामकलाभूतं चक्रं व्याख्यास्यामो ह्रीं क्लीमैं ब्लूऍं स्रौमेते पञ्च कामाः सर्वचक्रं व्यावर्तन्ते । athātaḥ kāmakalābhūtaṁ cakraṁ vyākhyāsyāmo hrīṁ klīmaiṁ blūæṁ sraumete pañca kāmāḥ sarvacakraṁ vyāvartante .
मध्यमं कामं सर्वावसाने संपुटीकृत्य ब्लूङ्कारेण संपुटं व्याप्तं कृत्वा द्विरैन्दवेन मध्यवर्तिना साध्यं बद्ध्वा भूर्जपत्रे यजति । madhyamaṁ kāmaṁ sarvāvasāne saṁpuṭīkṛtya blūṅkāreṇa saṁpuṭaṁ vyāptaṁ kṛtvā dviraindavena madhyavartinā sādhyaṁ baddhvā bhūrjapatre yajati .
तच्चक्रं यो वेत्ति स सर्वं वेत्ति । taccakraṁ yo vetti sa sarvaṁ vetti .
स सकलाऍंल्लोकानाकर्षयति । sa sakalāæṁllokānākarṣayati .
स सर्वं स्तम्भयति । sa sarvaṁ stambhayati .
नीलीयुक्तं चक्रं शत्रून्मारयति । nīlīyuktaṁ cakraṁ śatrūnmārayati .
गतिं स्तम्भयति । gatiṁ stambhayati .
लाक्शायुक्तं कृत्वा सकललोकं वशीकरोति । lākśāyuktaṁ kṛtvā sakalalokaṁ vaśīkaroti .
नवलक्शजपं कृत्वा रुद्रत्वं प्राप्नोति । navalakśajapaṁ kṛtvā rudratvaṁ prāpnoti .
मातृकया वेष्टितं कृत्वा विजयी भवति । mātṛkayā veṣṭitaṁ kṛtvā vijayī bhavati .
भगाङ्ककुण्डं कृत्वाग्निमाधाय पुरुषो हविषा हुत्वा योषितो वशीकरोति । bhagāṅkakuṇḍaṁ kṛtvāgnimādhāya puruṣo haviṣā hutvā yoṣito vaśīkaroti .
वर्तुले हुत्वा श्रियमतुलं प्राप्नोति । vartule hutvā śriyamatulaṁ prāpnoti .
चतुरस्रे हुत्वा वृष्टिर्भवति । caturasre hutvā vṛṣṭirbhavati .
त्रिकोणे हुत्वा शत्रून्मारयति । trikoṇe hutvā śatrūnmārayati .
गतिं स्तम्भयति । gatiṁ stambhayati .
पुष्पाणि हुत्वा विजयी भवति । puṣpāṇi hutvā vijayī bhavati .
महारसैर्हुत्वा परमानन्दनिर्भरो भवति । mahārasairhutvā paramānandanirbharo bhavati .
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam .
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रुण्वन्नूतिभिः सीद सादनम् । jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śruṇvannūtibhiḥ sīda sādanam .
इत्येवमाद्यमक्शरं तदन्त्यबिन्दुपूर्णमित्यनेनाङ्गं स्पृशति । ityevamādyamakśaraṁ tadantyabindupūrṇamityanenāṅgaṁ spṛśati .
गं गणेशाय नम इति गणेशं नमस्कुर्वीत । gaṁ gaṇeśāya nama iti gaṇeśaṁ namaskurvīta .
ॐ नमो भगवते भस्माङ्गरागायोग्रतेजसे हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय हलभञ्जन शूलमूले व्यञ्जनसिद्धिं कुरुकुरु समुद्रं पूर्वप्रतिष्ठिअतं शोषयशोषय स्तम्भयस्तम्भय परमन्त्रपरयन्त्रपरतन्त्रपरदूतपरकटकपरच्छेदनकर विदारयविदारय च्छिन्धिच्छिन्धि ह्रीं फट् स्वाहा । oṁ namo bhagavate bhasmāṅgarāgāyogratejase hanahana dahadaha pacapaca mathamatha vidhvaṁsayavidhvaṁsaya halabhañjana śūlamūle vyañjanasiddhiṁ kurukuru samudraṁ pūrvapratiṣṭhiataṁ śoṣayaśoṣaya stambhayastambhaya paramantraparayantraparatantraparadūtaparakaṭakaparacchedanakara vidārayavidāraya cchindhicchindhi hrīṁ phaṭ svāhā .
अनेन क्शेत्राध्यक्शं पूजयेदिति । anena kśetrādhyakśaṁ pūjayediti .
कुलकुमारि विद्महे मन्त्रकोटिसुधीमहि । kulakumāri vidmahe mantrakoṭisudhīmahi .
तन्नः कौलिः प्रचोदयात् । tannaḥ kauliḥ pracodayāt .
इति कुमार्यर्चनं कृत्वा यो वै साधकोऽभिलिखति सोऽमृतत्वं गच्छति । iti kumāryarcanaṁ kṛtvā yo vai sādhako'bhilikhati so'mṛtatvaṁ gacchati .
स यश आप्नोति । sa yaśa āpnoti .
स परमायुष्यमथ वा परं ब्रह्म भित्त्वा तिष्ठति । sa paramāyuṣyamatha vā paraṁ brahma bhittvā tiṣṭhati .
य एवं वेदेति महोपनिषत् । ya evaṁ vedeti mahopaniṣat .
इति तृतीयोपनिषत् ॥ ३ ॥ iti tṛtīyopaniṣat .. 3..

Дата добавления: 2019-01-14; просмотров: 126; Мы поможем в написании вашей работы!

Поделиться с друзьями:






Мы поможем в написании ваших работ!