Такова «Саубхагьялакшми упанишада» Ригведы. 1 страница



Сита-упанишада

॥ सीतोपनिषत् ॥

.. sītopaniṣat ..

Сита-упанишада

इच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् ।
तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥
icchājñānakriyāśaktitrayaṁ yadbhāvasādhanam .
tadbrahmasattāsāmānyaṁ sītātattvamupāsmahe ..

औं भद्रण् कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्शभिर्यजत्राः । स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पुउश्हा विश्ववेदाः । स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ औं शान्तिः शान्तिः शान्तिः ॥ auṃ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ . bhadraṃ paśyemākśabhiryajatrāḥ . sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema devahitaṇ yadāyuḥ . svasti na indro vṛddhaśravāḥ . svasti naḥ puuśhā viśvavedāḥ . svasti nastārkśyo ariśhṭanemiḥ . svasti no bṛhaspatirdadhātu .. oṁ śāntiḥ śāntiḥ śāntiḥ .. Ом! Пусть наши уши слушают то, что благоприятно, о боги. Пусть наши глаза видят то, что благоприятно, о достойные поклонения! Пусть мы будем наслаждаться сроком жизни, отведенным богами, Непреклонно восхваляя их с помощью наших тел и конечностей! Пусть славный Индра благословит нас! Пусть всеведущее Солнце благословит нас! Пусть Таркшйа, гроза для злых и порочных, благословит нас! Пусть Брихаспати ниспошлет нам процветание и удачу! Ом! Покой! Покой! Покой!

 

॥ अथ सीतोपनिषत् ॥
.. atha sītopaniṣat ..
Вот Сита-упанишада.

 

देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति । devā ha vai prajāpatimabruvankā sītā kiṁ rūpamiti .
स होवाच प्रजापतिः सा सीतेति । sa hovāca prajāpatiḥ sā sīteti .
मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिः स्मृता । mūlaprakṛtirūpatvātsā sītā prakṛtiḥ smṛtā .
प्रणवप्रकृतिरूपत्वात्सा सीता प्रकृतिरुच्यते । praṇavaprakṛtirūpatvātsā sītā prakṛtirucyate .
सीता इति त्रिवर्णात्मा साक्शान्मायामयी भवेत् । sītā iti trivarṇātmā sākśānmāyāmayī bhavet .
विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते । viṣṇuḥ prapañcabījaṁ ca māyā īkāra ucyate .
सकारः सत्यममृतं प्राप्तिः सोमश्च कीर्त्यते । sakāraḥ satyamamṛtaṁ prāptiḥ somaśca kīrtyate .
तकारस्तारलक्श्म्या च वैराजः प्रस्तरः स्मृतः । takārastāralakśmyā ca vairājaḥ prastaraḥ smṛtaḥ .
ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारस्रङ्मौक्तिकाद्याभरणलङ्कृता महामायाऽव्यक्तरूपिणी व्यक्ता भवति । īkārarūpiṇī somāmṛtāvayavadivyālaṅkārasraṅmauktikādyābharaṇalaṅkṛtā mahāmāyā'vyaktarūpiṇī vyaktā bhavati .
प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना उद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे समुत्पन्ना तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीता इत्युदाहरन्ति । prathamā śabdabrahmamayī svādhyāyakāle prasannā udbhāvanakarī sātmikā dvitīyā bhūtale halāgre samutpannā tṛtīyā īkārarūpiṇī avyaktasvarūpā bhavatīti sītā ityudāharanti .
शौनकीये । śaunakīye .
श्रीरामसान्निध्यवशाज्जगदानन्दकारिणी । śrīrāmasānnidhyavaśājjagadānandakāriṇī .
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् । utpattisthitisaṁhārakāriṇī sarvadehinām .
सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता । sītā bhagavatī jñeyā mūlaprakṛtisaṁjñitā .
प्रणवत्वात्प्रकृरिति वदन्ति ब्रह्मवादिन इति । praṇavatvātprakṛriti vadanti brahmavādina iti .
अथातो ब्रह्मजिज्ञासेति च । athāto brahmajijñāseti ca .
सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी सर्वधर्ममयी सर्वाधारकार्यकारणमयी महालक्श्मीर्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका ब्रह्मस्थावरात्मा तद्गुणकर्मविभागभेदाच्छरीरूपा देवर्षिमनुष्यगन्धर्वरूपा असुरराक्शसभूतप्रेतपिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति च विज्ञायते । sā sarvavedamayī sarvadevamayī sarvalokamayī sarvakīrtimayī sarvadharmamayī sarvādhārakāryakāraṇamayī mahālakśmīrdeveśasya bhinnābhinnarūpā cetanācetanātmikā brahmasthāvarātmā tadguṇakarmavibhāgabhedāccharīrūpā devarṣimanuṣyagandharvarūpā asurarākśasabhūtapretapiśācabhūtādibhūtaśarīrūpā bhūtendriyamanaḥprāṇarūpeti ca vijñāyate .
सा देवी त्रिविधा भवति शक्त्यासना इच्छाशक्तिः क्रियाशक्तिः साक्शाच्छक्तिरिति । sā devī trividhā bhavati śaktyāsanā icchāśaktiḥ kriyāśaktiḥ sākśācchaktiriti .
इच्छाशक्तिस्त्रिविधा भवति । icchāśaktistrividhā bhavati .
श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी सोमसूर्याग्निरूपा भवति । śrībhūminīlātmikā bhadrarūpiṇī prabhāvarūpiṇī somasūryāgnirūpā bhavati .
सोमात्मिका ओषधीनां प्रभवति कल्पवृक्शपुष्पफललतागुल्मात्मिका औषधभेषजात्मिका अमृतरूपा देवानां महस्तोमफलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तज्जीवानां सूर्यादिसकलभुवनप्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य घटिकाष्टयामदिवसरात्रिभेदेन पक्शमासर्त्वयनसंवत्सरभेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना चिरक्शिप्रव्यपदेशेन निमेषमारभ्य परार्धपर्यन्तं कालचक्रं जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रकाशरूपाः कालरूपा भवन्ति । somātmikā oṣadhīnāṁ prabhavati kalpavṛkśapuṣpaphalalatāgulmātmikā auṣadhabheṣajātmikā amṛtarūpā devānāṁ mahastomaphalapradā amṛtena tṛptiṁ janayantī devānāmannena paśūnāṁ tṛṇena tattajjīvānāṁ sūryādisakalabhuvanaprakāśinī divā ca rātriḥ kālakalānimeṣamārabhya ghaṭikāṣṭayāmadivasarātribhedena pakśamāsartvayanasaṁvatsarabhedena manuṣyāṇāṁ śatāyuḥkalpanayā prakāśamānā cirakśipravyapadeśena nimeṣamārabhya parārdhaparyantaṁ kālacakraṁ jagaccakramityādiprakāreṇa cakravatparivartamānāḥ sarvasyaitasyaiva kālasya vibhāgaviśeṣāḥ prakāśarūpāḥ kālarūpā bhavanti .
अग्निरूपा अन्नपानादिप्राणिनां क्शुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां शीतोष्णरूपा काष्ठेष्वन्तर्बहिश्च नित्यानित्यरूपा भवति । agnirūpā annapānādiprāṇināṁ kśuttṛṣṇātmikā devānāṁ mukharūpā vanauṣadhīnāṁ śītoṣṇarūpā kāṣṭheṣvantarbahiśca nityānityarūpā bhavati .
श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्सङ्कल्पानुगुण्येन लोकरक्शणार्थं रूपं धारयति । śrīdevī trividhaṁ rūpaṁ kṛtvā bhagavatsaṅkalpānuguṇyena lokarakśaṇārthaṁ rūpaṁ dhārayati .
श्रीरिति लक्श्मीरिति लक्श्यमाणा भवतीति विज्ञायते । śrīriti lakśmīriti lakśyamāṇā bhavatīti vijñāyate .
भूदेवी ससागरांभः सप्तद्वीपा वसुन्धरा भूरादिचतुर्दशभुवनानामाधाराधेया प्रणवात्मिका भवति । bhūdevī sasāgarāṁbhaḥ saptadvīpā vasundharā bhūrādicaturdaśabhuvanānāmādhārādheyā praṇavātmikā bhavati .
नीला च मुखविद्युन्मालिनी सर्वौषधीनां सर्वप्राणिनां पोषणार्थं सर्वरूपा भवति । nīlā ca mukhavidyunmālinī sarvauṣadhīnāṁ sarvaprāṇināṁ poṣaṇārthaṁ sarvarūpā bhavati .
समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते ॥ samastabhuvanasyādhobhāge jalākārātmikā maṇḍūkamayeti bhuvanādhāreti vijñāyate ..
क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः । kriyāśaktisvarūpaṁ harermukhānnādaḥ .
तन्नादाद्बिन्दुः । tannādādbinduḥ .
बिन्दोरोङ्कारः । bindoroṅkāraḥ .
ओङ्कारात्परतो राम वैखानसपर्वतः । oṅkārātparato rāma vaikhānasaparvataḥ .
तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति । tatparvate karmajñānamayībhirbahuśākhā bhavanti .
तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् । tatra trayīmayaṁ śāstramādyaṁ sarvārthadarśanam .
ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता । ṛgyajuḥsāmarūpatvāttrayīti parikīrtitā .
कार्यसिद्धेन चतुर्धा परिकीर्तिता । kāryasiddhena caturdhā parikīrtitā .
ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा । ṛco yajūṁṣi sāmāni atharvāṅgirasastathā .
चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी । cāturhotrapradhānatvālliṅgāditritayaṁ trayī .
अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्मकम् । atharvāṅgirasaṁ rūpaṁ sāmaṛgyajurātmakam .
तथा दिशन्त्याभिचारसामान्येन पृथक्पृथक् । tathā diśantyābhicārasāmānyena pṛthakpṛthak .
एकविंशतिशाखायामृग्वेदः परिकीर्तितः । ekaviṁśatiśākhāyāmṛgvedaḥ parikīrtitaḥ .
शतं च नवशाखासु यजुषामेव जन्मनाम् । śataṁ ca navaśākhāsu yajuṣāmeva janmanām .
साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः । sāmnaḥ sahasraśākhāḥ syuḥ pañcaśākhā atharvaṇaḥ .
वैखानसमतस्तस्मिन्नादौ प्रत्यक्शदर्शनम् । vaikhānasamatastasminnādau pratyakśadarśanam .
स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् । smaryate munibhirnityaṁ vaikhānasamataḥ param .
कल्पो व्याकरणं शिक्शा निरुक्तं ज्योतिषं छन्द एतानि षडङ्गानि ॥ kalpo vyākaraṇaṁ śikśā niruktaṁ jyotiṣaṁ chanda etāni ṣaḍaṅgāni ..
उपाङ्गमयनं चैव मीमांसान्यायविस्तरः । upāṅgamayanaṁ caiva mīmāṁsānyāyavistaraḥ .
धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । dharmajñasevitārthaṁ ca vedavedo'dhikaṁ tathā .
निबन्धाः सर्वशाखा च समयाचारसङ्गतिः । nibandhāḥ sarvaśākhā ca samayācārasaṅgatiḥ .
धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् । dharmaśāstraṁ maharṣiṇāmantaḥkaraṇasambhṛtam .
इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् । itihāsapurāṇākhyamupāṅgaṁ ca prakīrtitam .
वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । vāstuvedo dhanurvedo gāndharvaśca tathā mune .
आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः । āyurvedaśca pañcaite upavedāḥ prakīrtitāḥ .
दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । daṇḍo nītiśca vārtā ca vidyā vāyujayaḥ paraḥ .
एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः । ekaviṁśatibhedo'yaṁ svaprakāśaḥ prakīrtitaḥ .
वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भवेत् । vaikhānasaṛṣeḥ pūrvaṁ viṣṇorvāṇī samudbhavet .
त्रयीरूपेण सङ्कल्प्य वैखानसऋषेः पुरा । trayīrūpeṇa saṅkalpya vaikhānasaṛṣeḥ purā .
उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् । udito yādṛśaḥ pūrvaṁ tādṛśaṁ śṛṇu me'khilam .
शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता । śaśvadbrahmamayaṁ rūpaṁ kriyāśaktirudāhṛtā .
साक्शाच्छक्तिर्भगवतः स्मरणमात्ररूपाविर्भावप्रादुर्भावात्मिका निग्रहानुग्रहरूपा भगवत्सहचारिणी अनपायिनी अनवरतसहाश्रयिणी उदितानुदिताकारा निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादिसर्वशक्तिसामर्थ्यात्साक्शाच्छक्तिरिति गीयते । sākśācchaktirbhagavataḥ smaraṇamātrarūpāvirbhāvaprādurbhāvātmikā nigrahānugraharūpā bhagavatsahacāriṇī anapāyinī anavaratasahāśrayiṇī uditānuditākārā nimeṣonmeṣasṛṣṭisthitisaṁhāratirodhānānugrahādisarvaśaktisāmarthyātsākśācchaktiriti gīyate .
इच्छाशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्शिणवक्शःस्थले श्रीवत्साकृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः । icchāśaktistrividhā pralayāvasthāyāṁ viśramaṇārthaṁ bhagavato dakśiṇavakśaḥsthale śrīvatsākṛtirbhūtvā viśrāmyatīti sā yogaśaktiḥ .
भोगशक्तिर्भोगरूपा कल्पवृक्शकामधेनुचिन्तामणिशङ्खपद्मनिध्यादिनवनिधिसमाश्रिता भगवदुपासकानां कामनया अकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिभिर्वालमणन्वपि गोपुरप्राकारादिभिर्विमानादिभिः सह भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानाधिपर्वा पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा सर्वं क्रियते । bhogaśaktirbhogarūpā kalpavṛkśakāmadhenucintāmaṇiśaṅkhapadmanidhyādinavanidhisamāśritā bhagavadupāsakānāṁ kāmanayā akāmanayā vā bhaktiyuktā naraṁ nityanaimittikakarmabhiragnihotrādibhirvā yamaniyamāsanaprāṇāyāmapratyāhāradhyānadhāraṇāsamādhibhirvālamaṇanvapi gopuraprākārādibhirvimānādibhiḥ saha bhagavadvigrahārcāpūjopakaraṇairarcanaiḥ snānādhiparvā pitṛpūjādibhirannapānādibhirvā bhagavatprītyarthamuktvā sarvaṁ kriyate .
अथातो वीरशक्तिश्चतुर्भुजाऽभयवरदपद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलैरभिषिच्यमाना सर्वदैवतैर्ब्रह्मादिभिर्वन्द्यमाना अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना वेदशास्त्रादिभिः स्तूयमाना जयाद्यप्सरस्स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां प्रकाश्यमाना तुम्बुरुनारदादिभिर्गायमाना राकासिनीवालीभ्यां छत्रेण ह्लादिनीमायाभ्यां चामरेण स्वाहास्वधाभ्यां व्यजनेन भृगुपुणादिभिरभ्यर्च्यमाना देवी दिव्यसिंहासने पद्मासनरूढा सकलकारणकार्यकरी लक्श्मीर्देवस्य पृथग्भवनकल्पना । athāto vīraśaktiścaturbhujā'bhayavaradapadmadharā kirīṭābharaṇayutā sarvadevaiḥ parivṛtā kalpatarumūle caturbhirgajai ratnaghaṭairamṛtajalairabhiṣicyamānā sarvadaivatairbrahmādibhirvandyamānā aṇimādyaṣṭaiśvaryayutā saṁmukhe kāmadhenunā stūyamānā vedaśāstrādibhiḥ stūyamānā jayādyapsarasstrībhiḥ paricaryamāṇā ādityasomābhyāṁ dīpābhyāṁ prakāśyamānā tumburunāradādibhirgāyamānā rākāsinīvālībhyāṁ chatreṇa hlādinīmāyābhyāṁ cāmareṇa svāhāsvadhābhyāṁ vyajanena bhṛgupuṇādibhirabhyarcyamānā devī divyasiṁhāsane padmāsanarūḍhā sakalakāraṇakāryakarī lakśmīrdevasya pṛthagbhavanakalpanā .
अलंचकार स्थिरा प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्श्मीरिति विज्ञायत इत्युपनिषत् ॥ alaṁcakāra sthirā prasannalocanā sarvadevataiḥ pūjyamānā vīralakśmīriti vijñāyata ityupaniṣat ..

 


Дата добавления: 2019-01-14; просмотров: 120; Мы поможем в написании вашей работы!

Поделиться с друзьями:






Мы поможем в написании ваших работ!