Такова «Саубхагьялакшми упанишада» Ригведы. 4 страница



Часть вторая

अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरी व्यक्तिर्लक्श्यते । athāto jātavedase sunavāma somamityādi paṭhitvā traipurī vyaktirlakśyate .
जातवेदस इत्येकर्चसूक्तस्याद्यमध्यमावसानेषु तत्र स्थानेषु विलीनं बीजसागररूपं व्याचक्श्वेत्यृषय ऊचुः । jātavedasa ityekarcasūktasyādyamadhyamāvasāneṣu tatra sthāneṣu vilīnaṁ bījasāgararūpaṁ vyācakśvetyṛṣaya ūcuḥ .
तान्होवाच भगवाञ्जातवेदसे सुनवाम सोमं तदत्यम्रवाणीं विलोमेन पठित्वा प्रथमस्याद्यं तदेवं दीर्घं द्वितीयस्याद्यं सुनवाम सोममित्यनेन कौलं वामं श्रेष्ठं सोमं महासौभाग्यमाचक्शते । tānhovāca bhagavāñjātavedase sunavāma somaṁ tadatyamravāṇīṁ vilomena paṭhitvā prathamasyādyaṁ tadevaṁ dīrghaṁ dvitīyasyādyaṁ sunavāma somamityanena kaulaṁ vāmaṁ śreṣṭhaṁ somaṁ mahāsaubhāgyamācakśate .
स सर्वसंपत्तिभूतं प्रथमं निवृत्तिकारणं द्वितीयं स्थितिकारणं तृतीयं सर्गकारणमित्यनेन करशुद्धिं कृत्वा त्रिपुराविद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा महाविद्येश्वरीविद्यामाचक्शते त्रिपुरेश्वरीं जातवेदस इति । sa sarvasaṁpattibhūtaṁ prathamaṁ nivṛttikāraṇaṁ dvitīyaṁ sthitikāraṇaṁ tṛtīyaṁ sargakāraṇamityanena karaśuddhiṁ kṛtvā tripurāvidyāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā mahāvidyeśvarīvidyāmācakśate tripureśvarīṁ jātavedasa iti .
जाते आद्यक्शरे मातृकायाः शिरसि बैन्दवममृतरूपिणीं कुण्डलिनीं त्रिकोणरूपिणीं चेति वाक्यार्थः । jāte ādyakśare mātṛkāyāḥ śirasi baindavamamṛtarūpiṇīṁ kuṇḍalinīṁ trikoṇarūpiṇīṁ ceti vākyārthaḥ .
एवं प्रथमस्याद्यं वाग्भवम् । evaṁ prathamasyādyaṁ vāgbhavam .
द्वितीयं कामकलालयम् । dvitīyaṁ kāmakalālayam .
जात इत्यनेन परमात्मनो जृम्भणम् । jāta ityanena paramātmano jṛmbhaṇam .
जात इत्यादिना परमात्मा शिव उच्यते । jāta ityādinā paramātmā śiva ucyate .
जातमात्रेण कामी कामयते काममित्यादिना पूर्णं व्याचक्शते । jātamātreṇa kāmī kāmayate kāmamityādinā pūrṇaṁ vyācakśate .
तदेव सुनवाम गोत्रारूढं मध्यवर्तिनामृतमध्येनार्णेन मन्त्रार्णान्स्पष्टीकृत्वा । tadeva sunavāma gotrārūḍhaṁ madhyavartināmṛtamadhyenārṇena mantrārṇānspaṣṭīkṛtvā .
गोत्रेति नामगोत्रायामित्यादिना स्पष्टं कामकलालयं शेषं वाममित्यादिना । gotreti nāmagotrāyāmityādinā spaṣṭaṁ kāmakalālayaṁ śeṣaṁ vāmamityādinā .
पूर्वेणाध्वना विद्येयं सर्वरक्शाकरी व्याचक्शते । pūrveṇādhvanā vidyeyaṁ sarvarakśākarī vyācakśate .
एवमेतेन विद्यां त्रिपुरेशीं स्पष्टीकृत्वा जातवेदस इत्यादिना जातो देव एक ईश्वरः परमो ज्योतिर्मन्त्रतो वेति तुरीयं वरं दत्त्वा बिन्दुपूर्णज्योतिःस्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च तृतीयं च सर्वरक्शाकरीसंबन्धं कृत्वा विद्यामात्मासनरूपिणीं स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा रक्शाकरीं विद्यां स्मृत्वाद्यन्तयोर्धाम्नोः शक्तिशिवरूपिणीं विनियोज्य स इति शक्त्यात्मकं वर्णं सोममिति शैवात्मकं धाम जानीयात् । evametena vidyāṁ tripureśīṁ spaṣṭīkṛtvā jātavedasa ityādinā jāto deva eka īśvaraḥ paramo jyotirmantrato veti turīyaṁ varaṁ dattvā bindupūrṇajyotiḥsthānaṁ kṛtvā prathamasyādyaṁ dvitīyaṁ ca tṛtīyaṁ ca sarvarakśākarīsaṁbandhaṁ kṛtvā vidyāmātmāsanarūpiṇīṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā rakśākarīṁ vidyāṁ smṛtvādyantayordhāmnoḥ śaktiśivarūpiṇīṁ viniyojya sa iti śaktyātmakaṁ varṇaṁ somamiti śaivātmakaṁ dhāma jānīyāt .
यो जानीते स सुभगो भवति । yo jānīte sa subhago bhavati .
एवमेतां चक्रासनगतां त्रिपुरवासिनीं सदोदितां शिवशक्त्यात्मिकमवेदितां जातवेदाः शिव इति सेति शक्त्यात्माक्शरमिति शिवादिशक्त्यन्तरालभूतां त्रिकूटादिचारिणीं सूर्याचन्द्रनमस्कां मन्त्रासनगतां त्रिपुरं महालक्श्मीं सदोदितां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा पूर्वं सदात्मासनरूपां विद्यां स्मृत्वा वेद इत्यादिना विश्वाहसंततोदयबैन्दवमुपरि विन्यस्य सिद्धासनस्थां त्रिपुरां मालिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रिपुरां सुन्दरीं श्रित्वा कले अक्शरे विचिन्त्य मूर्तिभूतां मूर्तिरूपिणीं सर्वविद्येश्वरीं त्रिपुरां विद्यां स्पष्टीकृत्वा जातवेदस इत्यादि पठित्वा त्रिपुरां लक्श्मीं श्रित्वाग्निं निदहाति सैवेयमग्न्यानने ज्वलतीति विचिन्त्य त्रिज्योतिषमीश्वरीं त्रिपुरामम्बां विद्यां स्पष्टीकुर्यात् । evametāṁ cakrāsanagatāṁ tripuravāsinīṁ sadoditāṁ śivaśaktyātmikamaveditāṁ jātavedāḥ śiva iti seti śaktyātmākśaramiti śivādiśaktyantarālabhūtāṁ trikūṭādicāriṇīṁ sūryācandranamaskāṁ mantrāsanagatāṁ tripuraṁ mahālakśmīṁ sadoditāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā pūrvaṁ sadātmāsanarūpāṁ vidyāṁ smṛtvā veda ityādinā viśvāhasaṁtatodayabaindavamupari vinyasya siddhāsanasthāṁ tripurāṁ mālinīṁ vidyāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā tripurāṁ sundarīṁ śritvā kale akśare vicintya mūrtibhūtāṁ mūrtirūpiṇīṁ sarvavidyeśvarīṁ tripurāṁ vidyāṁ spaṣṭīkṛtvā jātavedasa ityādi paṭhitvā tripurāṁ lakśmīṁ śritvāgniṁ nidahāti saiveyamagnyānane jvalatīti vicintya trijyotiṣamīśvarīṁ tripurāmambāṁ vidyāṁ spaṣṭīkuryāt .
एवमेतेन स नः पर्षदति दुर्गाणि विश्वेत्यादिपरप्रकाशिनी प्रत्यग्भूता कार्या । evametena sa naḥ parṣadati durgāṇi viśvetyādiparaprakāśinī pratyagbhūtā kāryā .
विद्येयमाह्वानकर्माणि सर्वतो धीरेति व्याचक्शते । vidyeyamāhvānakarmāṇi sarvato dhīreti vyācakśate .
एवमेतद्विद्याष्टकं महामायादेव्यङ्गभूतं व्याचक्शते । evametadvidyāṣṭakaṁ mahāmāyādevyaṅgabhūtaṁ vyācakśate .
देवा ह वै भगवन्तमब्रुवन्महाचक्रनायकं नो ब्रूहीति सार्वकामिकं सर्वाराध्यं सर्वरूपं विश्वतोमुखं मोक्शद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्त्वा निर्वाणमुपविशन्ति । devā ha vai bhagavantamabruvanmahācakranāyakaṁ no brūhīti sārvakāmikaṁ sarvārādhyaṁ sarvarūpaṁ viśvatomukhaṁ mokśadvāraṁ yadyogina upaviśya paraṁ brahma bhittvā nirvāṇamupaviśanti .
तान्होवाच भगवाञ्श्रीचक्रं व्याख्यास्याम इति । tānhovāca bhagavāñśrīcakraṁ vyākhyāsyāma iti .
त्रिकोणं त्र्यस्रं कृत्वा तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाग्रतो योनिं कृत्वा पूर्वयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोर्ध्वां नीत्वा योनिं कृत्वाद्यं त्रिकोणं चक्रं भवति । trikoṇaṁ tryasraṁ kṛtvā tadantarmadhyavṛttamānayaṣṭirekhāmākṛṣya viśālaṁ nītvāgrato yoniṁ kṛtvā pūrvayonyagrarūpiṇīṁ mānayaṣṭiṁ kṛtvā tāṁ sarvordhvāṁ nītvā yoniṁ kṛtvādyaṁ trikoṇaṁ cakraṁ bhavati .
द्वितीयमन्तरालं भवति । dvitīyamantarālaṁ bhavati .
तृतीयमष्टयोन्यङ्कितं भवति । tṛtīyamaṣṭayonyaṅkitaṁ bhavati .
अथाष्टारचक्राद्यन्तविदिक्कोणाग्रतो रेखां नीत्वा साध्याद्याकर्षणबद्धरेखां नीत्वेत्येवमथोर्ध्वसंपुटयोन्यङ्कितं कृत्वा कक्शाभ्य ऊर्ध्वगरेखाचतुष्टयं कृत्वा यथाक्रमेण मानयष्टिद्वयेन दशयोन्यङ्कितं चक्रं भवति । athāṣṭāracakrādyantavidikkoṇāgrato rekhāṁ nītvā sādhyādyākarṣaṇabaddharekhāṁ nītvetyevamathordhvasaṁpuṭayonyaṅkitaṁ kṛtvā kakśābhya ūrdhvagarekhācatuṣṭayaṁ kṛtvā yathākrameṇa mānayaṣṭidvayena daśayonyaṅkitaṁ cakraṁ bhavati .
अनेनैव प्रकारेण पुनर्दशारचक्रं भवति । anenaiva prakāreṇa punardaśāracakraṁ bhavati .
मध्यत्रिकोणाग्रचतुष्टयाद्रेखाचराग्रकोणेषु संयोज्य तद्दशारांशतोनीतां मानयष्टिरेखां योजयित्वा चतुर्दशारं चक्रं भवति । madhyatrikoṇāgracatuṣṭayādrekhācarāgrakoṇeṣu saṁyojya taddaśārāṁśatonītāṁ mānayaṣṭirekhāṁ yojayitvā caturdaśāraṁ cakraṁ bhavati .
ततोऽष्टपत्रसंवृतं चक्रं भवति । tato'ṣṭapatrasaṁvṛtaṁ cakraṁ bhavati .
षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति । ṣoḍaśapatrasaṁvṛtaṁ cakraṁ caturdvāraṁ bhavati .
ततः पार्थिवं चक्रं चतुर्द्वारं भवति । tataḥ pārthivaṁ cakraṁ caturdvāraṁ bhavati .
एवं सृष्टियोगेन चक्रं व्याख्यातम् । evaṁ sṛṣṭiyogena cakraṁ vyākhyātam .
नवात्मकं चक्रं प्रातिलोम्येन वा वच्मि । navātmakaṁ cakraṁ prātilomyena vā vacmi .
प्रथमं चक्रं त्रैलोक्यमोहनं भवति । prathamaṁ cakraṁ trailokyamohanaṁ bhavati .
साणिमाद्यष्टकं भवति । sāṇimādyaṣṭakaṁ bhavati .
समात्रष्टकं भवति । samātraṣṭakaṁ bhavati .
ससर्वसंक्शोभिण्यादिदशकं भवति । sasarvasaṁkśobhiṇyādidaśakaṁ bhavati .
सप्रकटं भवति । saprakaṭaṁ bhavati .
त्रिपुरयाधिष्ठितं भवति । tripurayādhiṣṭhitaṁ bhavati .
ससर्वसंक्शोभिणीमुद्रया जुष्टं भवति । sasarvasaṁkśobhiṇīmudrayā juṣṭaṁ bhavati .
द्वितीयं सर्वाशापरिपूरकं चक्रं भवति । dvitīyaṁ sarvāśāparipūrakaṁ cakraṁ bhavati .
सकामाद्याकर्षिणीषोडशकं भवति । sakāmādyākarṣiṇīṣoḍaśakaṁ bhavati .
सगुप्तं भवति । saguptaṁ bhavati .
त्रिपुरेश्वर्याधिष्ठितं भवति । tripureśvaryādhiṣṭhitaṁ bhavati .
सर्वविद्राविणीमुद्रया जुष्टं भवति । sarvavidrāviṇīmudrayā juṣṭaṁ bhavati .
तृतीयं सर्वसंक्शोभणं चक्रं भवति । tṛtīyaṁ sarvasaṁkśobhaṇaṁ cakraṁ bhavati .
सानङ्गकुसुमाद्यष्टकं भवति । sānaṅgakusumādyaṣṭakaṁ bhavati .
सगुप्ततरं भवति । saguptataraṁ bhavati .
त्रिपुरसुन्दर्याधिष्ठितं भवति । tripurasundaryādhiṣṭhitaṁ bhavati .
सर्वाकर्षिणीमुद्रया जुष्टं भवति । sarvākarṣiṇīmudrayā juṣṭaṁ bhavati .
तुरीयं सर्वसौभाग्यदायकं चक्रं भवति । turīyaṁ sarvasaubhāgyadāyakaṁ cakraṁ bhavati .
ससर्वसंक्शोभिण्यादिद्विसप्तकं भवति । sasarvasaṁkśobhiṇyādidvisaptakaṁ bhavati .
ससंप्रदायं भवति । sasaṁpradāyaṁ bhavati .
त्रिपुरवासिन्याधिष्ठितं भवति । tripuravāsinyādhiṣṭhitaṁ bhavati .
ससर्ववशंकरिणीमुद्रया जुष्टं भवति । sasarvavaśaṁkariṇīmudrayā juṣṭaṁ bhavati .
तुरीयान्तं सर्वार्थसाधकं चक्रं भवति । turīyāntaṁ sarvārthasādhakaṁ cakraṁ bhavati .
ससर्वसिद्धिप्रदादिदशकं भवति । sasarvasiddhipradādidaśakaṁ bhavati .
सकलकौलं भवति । sakalakaulaṁ bhavati .
त्रिपुरामहालक्श्म्याधिष्ठितं भवति । tripurāmahālakśmyādhiṣṭhitaṁ bhavati .
महोन्मादिनीमुद्रया जुष्टं भवति । mahonmādinīmudrayā juṣṭaṁ bhavati .
षष्ठं सर्वरक्शाकरं चक्रं भवति । ṣaṣṭhaṁ sarvarakśākaraṁ cakraṁ bhavati .
ससर्वज्ञत्वादिदशकं भवति । sasarvajñatvādidaśakaṁ bhavati .
सनिगर्भं भवति । sanigarbhaṁ bhavati .
त्रिपुरमालिन्याधिष्ठितं भवति । tripuramālinyādhiṣṭhitaṁ bhavati .
महाङ्कुशमुद्रया जुष्टं भवति । mahāṅkuśamudrayā juṣṭaṁ bhavati .
सप्तमं सर्वरोगहरं चक्रं भवति । saptamaṁ sarvarogaharaṁ cakraṁ bhavati .
सर्ववशिन्याद्यष्टकं भवति । sarvavaśinyādyaṣṭakaṁ bhavati .
सरहस्यं भवति । sarahasyaṁ bhavati .
त्रिपुरसिद्ध्याधिष्ठितं भवति । tripurasiddhyādhiṣṭhitaṁ bhavati .
सखेचरीमुद्रया जुष्टं भवति । sakhecarīmudrayā juṣṭaṁ bhavati .
अष्टमं सर्वसिद्धिप्रदं चक्रं भवति । aṣṭamaṁ sarvasiddhipradaṁ cakraṁ bhavati .
सायुधचतुष्टयं भवति । sāyudhacatuṣṭayaṁ bhavati .
सपरापररहस्यं भवति । saparāpararahasyaṁ bhavati .
त्रिपुराम्बयाधिष्ठितं भवति । tripurāmbayādhiṣṭhitaṁ bhavati .
बीजमुद्रयाधिष्ठितं भवति । bījamudrayādhiṣṭhitaṁ bhavati .
नवमं चक्रनायकं सर्वानन्दमयं चक्रं भवति । navamaṁ cakranāyakaṁ sarvānandamayaṁ cakraṁ bhavati .
सकामेश्वर्यादित्रिकं भवति । sakāmeśvaryāditrikaṁ bhavati .
सातिरहस्यं भवति । sātirahasyaṁ bhavati .
महात्रिपुरसुन्दर्याधिष्ठितं भवति । mahātripurasundaryādhiṣṭhitaṁ bhavati .
योनिमुद्रया जुष्टं भवति । yonimudrayā juṣṭaṁ bhavati .
संक्रामन्ति वै सर्वाणि च्छन्दांसि चकाराणि । saṁkrāmanti vai sarvāṇi cchandāṁsi cakārāṇi .
तदेव चक्रं श्रीचक्रम् । tadeva cakraṁ śrīcakram .
तस्य नाभ्यामग्निमण्डले सूर्याचन्द्रमसौ ॥ tasya nābhyāmagnimaṇḍale sūryācandramasau ..
तत्रोंकारपीठं पूजयित्वा तत्राक्शरं बिन्दुरूपं तदन्तर्गतव्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरीमावाह्य । tatroṁkārapīṭhaṁ pūjayitvā tatrākśaraṁ bindurūpaṁ tadantargatavyomarūpiṇīṁ vidyāṁ paramāṁ smṛtvā mahātripurasundarīmāvāhya .
क्शीरेण स्नापिते देवि चन्दनेन विलेपिते । kśīreṇa snāpite devi candanena vilepite .
बिल्वपत्रार्चिते देवि दुर्गेऽहं शरणं गतः । bilvapatrārcite devi durge'haṁ śaraṇaṁ gataḥ .
इत्येकयर्चा प्रार्थ्य मायालक्श्मी तन्त्रेण पूजयेदिति भगवानब्रवीत् । ityekayarcā prārthya māyālakśmī tantreṇa pūjayediti bhagavānabravīt .
एतैर्मन्त्रैर्भगवतीं यजेत् । etairmantrairbhagavatīṁ yajet .
ततो देवी प्रीता भवति । tato devī prītā bhavati .
स्वात्मानं दर्शयति । svātmānaṁ darśayati .
तस्माद्य एतैर्मन्त्रैर्यजति स ब्रह्म पश्यति । tasmādya etairmantrairyajati sa brahma paśyati .
स सर्वं पश्यति । sa sarvaṁ paśyati .
सोऽमृतत्वं च गच्छति । so'mṛtatvaṁ ca gacchati .
य एवं वेदेति महोपनिषत् ॥ ya evaṁ vedeti mahopaniṣat ..
इति द्वितीयोपनिषत् ॥ २॥ iti dvitīyopaniṣat .. 2..

Дата добавления: 2019-01-14; просмотров: 111; Мы поможем в написании вашей работы!

Поделиться с друзьями:






Мы поможем в написании ваших работ!