Такова «Саубхагьялакшми упанишада» Ригведы. 7 страница



Часть пятая

देवा ह वै भगवन्तमब्रुवन्स्वामिन्नः कथितं स्फुटं क्रियाकाण्डं सविषयं त्रैपुरमिति । devā ha vai bhagavantamabruvansvāminnaḥ kathitaṁ sphuṭaṁ kriyākāṇḍaṁ saviṣayaṁ traipuramiti .
अथ परमनिर्विशेषं कथयस्वेति । atha paramanirviśeṣaṁ kathayasveti .
तान्होवाच भगवांस्तुरीयया माययान्त्यया निर्दिष्टं परमं ब्रह्मेति । tānhovāca bhagavāṁsturīyayā māyayāntyayā nirdiṣṭaṁ paramaṁ brahmeti .
परमपुरुषं चिद्रूपं परमात्मेति । paramapuruṣaṁ cidrūpaṁ paramātmeti .
श्रोता मन्ता द्रष्टादेष्टा स्प्रष्टाघोष्टा विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तःपुरुषः स आत्मा स विज्ञेय इति । śrotā mantā draṣṭādeṣṭā spraṣṭāghoṣṭā vijñātā prajñātā sarveṣāṁ puruṣāṇāmantaḥpuruṣaḥ sa ātmā sa vijñeya iti .
न तत्र लोका अलोका न तत्र देवा अदेवाः पशवोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो विप्रा न विप्राः । na tatra lokā alokā na tatra devā adevāḥ paśavo'paśavastāpaso na tāpasaḥ paulkaso na paulkaso viprā na viprāḥ .
स इत्येकमेव परं ब्रह्म विभ्राजते निर्वाणम् । sa ityekameva paraṁ brahma vibhrājate nirvāṇam .
न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति । na tatra devā ṛṣayaḥ pitara īśate pratibuddhaḥ sarvavidyeti .
तत्रैते श्लोका भवन्ति । tatraite ślokā bhavanti .
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्शुणा । यतो निर्विषयो नाम मनसो मुक्तिरिष्यते ॥ १॥ ato nirviṣayaṁ nityaṁ manaḥ kāryaṁ mumukśuṇā . yato nirviṣayo nāma manaso muktiriṣyate .. 1..
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ २॥ mano hi dvividhaṁ proktaṁ śuddhaṁ cāśuddhameva ca . aśuddhaṁ kāmasaṁkalpaṁ śuddhaṁ kāmavivarjitam .. 2..
मन एव मनुष्याणां कारणं बन्धमोक्शयोः । बन्धनं विषयासक्तं मुक्त्यै निर्विषयं मनः ॥ ३॥ mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokśayoḥ . bandhanaṁ viṣayāsaktaṁ muktyai nirviṣayaṁ manaḥ .. 3..
निरस्तविषयासङ्गं संनिरुध्य मनो हृदि । यदा यात्यमनीभावस्तदा तत्परमं पदम् ॥ ४॥ nirastaviṣayāsaṅgaṁ saṁnirudhya mano hṛdi . yadā yātyamanībhāvastadā tatparamaṁ padam .. 4..
तावदेव निरोद्धव्यं यावद्हृदिगतं क्शयम् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥ ५॥ tāvadeva niroddhavyaṁ yāvad̮hṛdigataṁ kśayam . etajjñānaṁ ca dhyānaṁ ca śeṣo'nyo granthavistaraḥ .. 5..
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । पक्शपातविनिर्मुक्तं ब्रह्म संपद्यते ध्रुवम् ॥ ६॥ naiva cintyaṁ na cācintyaṁ na cintyaṁ cintyameva ca . pakśapātavinirmuktaṁ brahma saṁpadyate dhruvam .. 6..
स्वरेण सल्लयेद्योगी स्वरं संभावयेत्परम् । अस्वरेण तु भावेन न भावो भाव इष्यते ॥ ७॥ svareṇa sallayedyogī svaraṁ saṁbhāvayetparam . asvareṇa tu bhāvena na bhāvo bhāva iṣyate .. 7..
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते क्रमात् ॥ ८॥ tadeva niṣkalaṁ brahma nirvikalpaṁ nirañjanam . tadbrahmāhamiti jñātvā brahma saṁpadyate kramāt .. 8..
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥ nirvikalpamanantaṁ ca hetudṛṣṭāntavarjitam . aprameyamanādyantaṁ yajjñātvā mucyate budhaḥ .. 9..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्शुर्न वै मुक्त इत्येषा परमार्थता ॥ १०॥ na nirodho na cotpattirna baddho na ca sādhakaḥ . na mumukśurna vai mukta ityeṣā paramārthatā .. 10..
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ १२॥ eka evātmā mantavyo jāgratsvapnasuṣuptiṣu . sthānatrayavyatītasya punarjanma na vidyate .. 12..
एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥ eka eva hi bhūtātmā bhūtebhūte vyavasthitaḥ . ekadhā bahudhā caiva dṛśyate jalacandravat .. 12..
घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तथा जीवो नभोपमः ॥ १३॥ ghaṭasaṁvṛtamākāśaṁ nīyamāne ghaṭe yathā . ghaṭo nīyeta nākāśaṁ tathā jīvo nabhopamaḥ .. 13..
घटवद्विविधाकारं भिद्यमां पुनः पुनः । तद्भेदे च न जानाति स जानाति च नित्यशः ॥ १४॥ ghaṭavadvividhākāraṁ bhidyamāṁ punaḥ punaḥ . tadbhede ca na jānāti sa jānāti ca nityaśaḥ .. 14..
शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले । भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५॥ śabdamāyāvṛto yāvattāvattiṣṭhati puṣkale . bhinne tamasi caikatvameka evānupaśyati .. 15..
शब्दार्णमपरं ब्रह्म तस्मिन्क्शीणे यदक्शरम् । तद्विद्वानक्शरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६॥ śabdārṇamaparaṁ brahma tasminkśīṇe yadakśaram . tadvidvānakśaraṁ dhyāyedyadīcchecchāntimātmanaḥ .. 16..
द्वे ब्रह्मणी हि मन्तव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७॥ dve brahmaṇī hi mantavye śabdabrahma paraṁ ca yat . śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati .. 17..
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८॥ granthamabhyasya medhāvī jñānavijñānatatparaḥ . palālamiva dhānyārthī tyajedgranthamaśeṣataḥ .. 18..
गवामनेकवर्णानां क्शीरस्याप्येकवर्णता । क्शीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा ॥ १९॥ gavāmanekavarṇānāṁ kśīrasyāpyekavarṇatā . kśīravatpaśyati jñānī liṅginastu gavāṁ yathā .. 19..
ज्ञाननेत्रं समाधाय स महत्परमं पदम् । निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत् ॥ २०॥ jñānanetraṁ samādhāya sa mahatparamaṁ padam . niṣkalaṁ niścalaṁ śāntaṁ brahmāhamiti saṁsmaret .. 20..
इत्येकं परब्रह्मरूपं सर्वभूताधिवासं तुरीयं जानीते सोऽक्शरे परमे व्योमन्यधिवसति । ityekaṁ parabrahmarūpaṁ sarvabhūtādhivāsaṁ turīyaṁ jānīte so'kśare parame vyomanyadhivasati .
य एतां विद्यां तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं प्रपद्ये । ya etāṁ vidyāṁ turīyāṁ brahmayonisvarūpāṁ tāmihāyuṣe śaraṇamahaṁ prapadye .
आकाशाद्यनुक्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् । ākāśādyanukrameṇa sarveṣāṁ vā etadbhūtānāmākāśaḥ parāyaṇam .
सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते । sarvāṇi ha vā imāni bhūtānyākāśādeva jāyante .
आकाश एव लीयन्ते । ākāśa eva līyante .
तस्मादेव जातानि जीवन्ति । tasmādeva jātāni jīvanti .
तस्मादाकाशजं बीजं विन्द्यात् । tasmādākāśajaṁ bījaṁ vindyāt .
तदेवाकाशपीठं स्पार्शनं पीठं तेजःपीठममृतपीठं रत्नपीठं जानीयात् । tadevākāśapīṭhaṁ spārśanaṁ pīṭhaṁ tejaḥpīṭhamamṛtapīṭhaṁ ratnapīṭhaṁ jānīyāt .
यो जानीते सोऽमृतत्वं च गच्छति । yo jānīte so'mṛtatvaṁ ca gacchati .
तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा भिन्नमेकाक्शरं ब्रह्मेति यो जानीते स तुरीयं पदं प्राप्नोति । tasmādetāṁ turīyāṁ śrīkāmarājīyāmekādaśadhā bhinnamekākśaraṁ brahmeti yo jānīte sa turīyaṁ padaṁ prāpnoti .
य एवं वेदेति महोपनिषत् ॥ ya evaṁ vedeti mahopaniṣat ..
इति पञ्चमोपनिषत् ॥ ५॥ iti pañcamopaniṣat .. 5..

 


Дата добавления: 2019-01-14; просмотров: 137; Мы поможем в написании вашей работы!

Поделиться с друзьями:






Мы поможем в написании ваших работ!